ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 62.

Uppādenti. Tesaṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ
dassetvā aññāpadesena aññaṃ byākaronto "pañca chinde"ti gāthaṃ abhāsi.
     [1] Evaṃ so pūritapuññasambhārānurūpena arahattaṃ patvā 1- pattaetadaggaṭṭhāno
attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sattāhaṃ
paṭisallīnantyādimāha. Tattha sattāhaṃ sattadivasaṃ nirodhasamāpattivihārena paṭisallīnaṃ
vivekabhūtanti attho. Sesaṃ uttānamevāti.
                   Kuṇḍadhānattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                    34. 2. Sāgatattherāpadānavaṇṇanā
     sobhito nāma nāmenātiādikaṃ āyasmato sāgatattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle ekasmiṃ brāhmaṇakule nibbatto
viññutaṃ patto 2- sabbasippesu nipphattiṃ patto nāmena sobhito nāmāti
pākaṭo 3- tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharapabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So
ekadivasaṃ padumuttaraṃ bhagavantaṃ dvattiṃsamahāpurisalakkhaṇasiriyā sobhamānaṃ
uyyānadvārena gacchantaṃ disvā abhippasannamānaso 4- anekehi upāyehi
anekehi guṇavaṇṇehi thomanamakāsi. Bhagavā tassa thomanaṃ sutvā "anāgate
gotamassa bhagavato sāsane sāgato nāma sāvako bhavissatī"ti byākaraṇamadāsi.
So tato paṭṭhāya puññāni upacinitvā 5- yāvatāyukaṃ ṭhatvā tato cuto devaloke
@Footnote: 1 cha.Ma. arahā hutvā.  2 cha.Ma. ayaṃ pāṭho na dissati.
@3 cha.Ma. sobhito nāma hutvā.  4 cha.Ma. atīva pasannamānaso.  5 cha.Ma. karonto.



The Pali Atthakatha in Roman Character Volume 50 Page 62. http://84000.org/tipitaka/read/attha_page.php?book=50&page=62&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1360&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1360&pagebreak=1#p62


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]