ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 63.

Nibbatto. 1- Kappasatasahassaṃ dibbasampattiṃ anubhavitvā manussesu manussasampattiṃ
anubhavitvā 1- imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto. Tassa mātāpitaro
somanassaṃ vaḍḍhento sujāto āgatoti sāgatoti nāmaṃ kariṃsu. So sāsane
pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto.
     [17] Evaṃ so puññasambhārānurūpena 2- arahattaphalaṃ patvā etadaggaṭṭhānaṃ
patto 2- attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento sobhito nāma nāmenātyādimāha. Tattha tadā puññasambhārassa
paripūraṇasamaye nāmena sobhito nāma brāhmaṇo ahosinti sambandho.
     [21] Vipathā uddharitvānāti viruddhapathā kumaggā, uppathā vā uddharitvā
pathaṃ ācikkhase tuvanti bhante sabbaññu tuvaṃ pathaṃ sappurisamaggaṃ
nibbānādhigamanupāyaṃ ācikkhase kathesi desesi vivari 3- vibhaji uttānaṃ akāsīti
attho. Sesaṃ uttānamevāti.
                    Sāgatattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  35. 3. Mahākaccānattherāpadānavaṇṇanā
     padumuttaranāthassātyādikaṃ āyasmato mahākaccānattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakulagehe nibbattitvā
vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṅkhittena
bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā
@Footnote: 1-1 cha.Ma. kappasatasahassadevamanussesu ubhayasampattiyo anubhavitvā.
@2-2 cha.Ma. pattaarahattaphalo.  3 cha.Ma. ayaṃ pāṭho na dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=50&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1382&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]