ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 65.

Pāde vandituṃ dhammañca sotuṃ icchatī"ti satthu ārocesi. Satthā "tvaṃyeva bhikkhu
tattha gaccha, tayi gatepi rājā pasīdissatī"ti āha. Thero attaṭṭhamo tattha
gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu
santikameva gato.
     [31] Evaṃ so pattaarahattaphalo "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāyano"ti 1-
etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pubbacaritāpadānaṃ
pakāsento padumuttaranāthassātyādimāha. Tattha padumaṃ nāma cetiyanti padumehi
chāditattā vā padumākārehi katattā vā bhagavato vasanagandhakuṭivihārova
pūjanīyabhāvena cetiyaṃ, yathā "gotamakacetiyaṃ, āḷavakacetiyan"ti vutte tesaṃ
yakkhānaṃ nivāsanaṭṭhānaṃ pūjanīyaṭṭhānattā cetiyanti vuccati, evamidaṃ bhagavato
vasanaṭṭhānaṃ cetiyanti vuccati, na dhātunidhāyakacetiyanti veditabbaṃ. Na hi
aparinibbutassa bhagavato sarīradhātūnaṃ abhāvā dhātucetiyaṃ akari. Silāpaṭaṃ 2-
kārayitvāti tassā padumanāmikāya gandhakuṭiyā pupphādhāratthāya heṭṭhā phalikamayaṃ
silāpaṭaṃ kāretvā. Suvaṇṇenābhilepayinti taṃ silāpaṭaṃ jambonadasuvaṇṇena
abhivisesena lepayiṃ chādesinti attho.
     [32] Ratanāmayaṃ sattahi ratanehi kataṃ chattaṃ paggayha muddhani dhāretvā
vāḷavījaniñca setapavaracāmarīvījaniṃ 3- paggayha buddhassa abhiropayiṃ. Lokabandhussa
tādinoti sakalalokabandhusadisassa tādiguṇasamaṅgino buddhassa dhāresinti attho.
Sesaṃ uttānatthamevāti.
                  Mahākaccānattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 aṅ.ekaka. 20/197/23.  2 cha.Ma. silāsanaṃ.
@3 cha.Ma. setapavaracāmariñca.



The Pali Atthakatha in Roman Character Volume 50 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=50&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1426&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1426&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]