ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 72.

     [48-9] Evaṃ so katapuññasambhārānurūpena arahattaṃ patvā patta-
etadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ
pakāsento padumuttarassa buddhassātiādimāha. Addhānaṃ paṭipannassāti apararaṭṭhaṃ
gamanatthāya dūramaggaṃ paṭipajjantassa. Carato cārikaṃ tadāti antomaṇḍalaṃ
majjhemaṇḍalaṃ bahimaṇḍalanti tīṇi maṇḍalāni tadā cārikaṃ carato carantassa
padumuttarabuddhassa bhagavato suphullaṃ suṭṭhu phullaṃ pabodhitaṃ gayha gahetvā na
kevalameva padumaṃ, uppalañca mallikaṃ vikasitaṃ ahaṃ gayha ubhohi hatthehi gahetvā
pūresinti sambandho. Paramannaṃ gahetvānāti paramaṃ uttamaṃ seṭṭhaṃ madhuraṃ sabbasupakkaṃ
sāliodanaṃ gahetvā satthuno adāsiṃ bhojesinti attho.
     [57] Sakyānaṃ nandijananoti sakyarājakulānaṃ bhagavato ñātīnaṃ
ārohapariṇāharūpayobbanavacanālapanasampattiyā nandaṃ tuṭṭhiṃ janento uppādento.
Ñātibandhu bhavissatīti ñāto pākaṭo bandhu bhavissati. Sesaṃ suviññeyyamevāti.
                   Kāḷudāyittherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                   37. 5. Mogharājattherāpadānavaṇṇanā
     atthadassī tu bhagavātiādikaṃ āyasmato mogharājattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ
katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle
puna brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato



The Pali Atthakatha in Roman Character Volume 50 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=50&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1588&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1588&pagebreak=1#p72


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]