ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 75.

Ropetvā tadeva vanamūlaphalañca khādanto vihāsi. So bahūni lasuṇāni
kājenādāya manussapathaṃ āharitvā pasanno dānaṃ datvā buddhappamukhassa
bhikkhusaṃghassa bhesajjatthāya datvā gacchati. Evaṃ so yāvajīvaṃ puññāni katvā
teneva puññabalena devamanussesu saṃsaranto ubhayasampattiṃ anubhavitvā kamena
imasmiṃ buddhuppāde uppanno paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā
nacirasseva arahattaṃ patto pubbakammavasena lasuṇadāyakattheroti pākaṭo.
     [89] Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento himavantassāvidūretiādimāha. Tattha himālayapabbatassa pariyosāne
manussānaṃ sañcaraṇaṭṭhāne yadā vipassī bhagavā udapādi, tadā ahaṃ tāpaso
ahosinti sambandho. Lasuṇaṃ upajīvāmīti rattalasuṇaṃ ropetvā tadeva gocaraṃ
katvā jīvikaṃ kappemīti attho. Tena vuttaṃ "lasuṇaṃ mayhabhojanan"ti.
     [90] Khāriyo pūrayitvānāti tāpasabhājanāni lasuṇena pūrayitvā
kājenādāya saṃghārāmaṃ saṃghassa vasanaṭṭhānaṃ hemantādīsu tīsu kālesu saṃghassa
catūhi iriyāpathehi vasanavihāraṃ agacchiṃ agamāsinti attho. Haṭṭho haṭṭhena
cittenāti ahaṃ santuṭṭho somanassayuttacittena saṃghassa lasuṇaṃ adāsinti attho.
     [91] Vipassissa .pe. Niratassahanti narānaṃ aggassa seṭṭhassa
assa vipassissa bhagavato sāsane nirato nissesena rato ahanti sambandho.
Saṃghassa .pe. Modahanti ahaṃ saṃghassa lasuṇadānaṃ datvā saggamhi suṭṭhu
aggasmiṃ devaloke āyukappaṃ dibbasampattiṃ anubhavamāno modiṃ, santuṭṭho
bhavāmīti attho. Sesaṃ suviññeyyamevāti.
                  Lasuṇadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 50 Page 75. http://84000.org/tipitaka/read/attha_page.php?book=50&page=75&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1655&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1655&pagebreak=1#p75


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]