ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 76.

                 40. 8. Āyāgadāyakattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato āyāgadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato parinibbutakāle ekasmiṃ kulagehe nibbatto sāsane
pasanno vaḍḍhakīnaṃ mūlaṃ datvā atimanoharaṃ dīghaṃ bhojanasālaṃ kārāpetvā
bhikkhusaṃghaṃ nimantetvā paṇītenāhārena bhojetvā mahādānaṃ datvā cittaṃ
pasādesi. So yāvatāyukaṃ puññāni katvā devamanussesuyeva saṃsaranto ubhayasampattiṃ
anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto paṭiladdhasaddho pabbajitvā
ghaṭento vāyamanto vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Pubbe
katapuññavasena āyāgattheroti pākaṭo.
     [94] Evaṃ so katapuññasambhāravasena arahattaṃ patvā attanā pubbe
katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute
lokanāthamhītiādimāha. Tattha nibbuteti vadataṃ "mayaṃ buddhā"ti vadantānaṃ
antare vare uttame sikhimhi bhagavati parinibbuteti attho. Haṭṭho haṭṭhena
cittenāti saddhatāya haṭṭhapahaṭṭho somanassayuttacittatāya pahaṭṭhena cittena
uttamaṃ thūpaṃ seṭṭhaṃ cetiyaṃ avandiṃ paṇāmayinti attho.
     [95] Vaḍḍhakīhi kathāpetvāti "bhojanasālāya pamāṇaṃ kittakan"ti
pamāṇaṃ kathāpetvāti attho. Mūlaṃ datvānahaṃ tadāti tadā tasmiṃ kāle ahaṃ
kammakaraṇatthāya tesaṃ vaḍḍhakīnaṃ mūlaṃ datvā āyāgaṃ āyataṃ dīghaṃ bhojanasālaṃ ahaṃ
santuṭṭho somanassacittena kārapesahaṃ kārāpesiṃ ahanti attho. Sesaṃ
suviññeyyamevāti.
     [97] Āyāgassa idaṃ phalanti bhojanasāladānassa idaṃ vipākanti attho.
                 Āyāgadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 50 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=50&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1677&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1677&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]