ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 80.

Yāva bhavaggā savanti pavattantīti āsavā. Kāmāsavādayo cattāro āsavā, te
khīṇā sositā visositā viddhaṃsitā yehi teti khīṇāsavā, teyeva sahassā
khīṇāsavasahassā, tehi khīṇāsavasahassehi. Pareto parivuto lokanāyako lokassa
nibbānapāpanako vivekaṃ anuyutto paṭisallituṃ ekībhavituṃ gacchateti sambandho.
     [2] Ajinena nivatthohanti ahaṃ ajinamigacammena paṭicchanno,
ajinacammavasanoti attho. Tidaṇḍaparidhārakoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā
dhārentoti attho. Bhikkhusaṃghena paribyūḷhaṃ parivāritaṃ lokanāyakaṃ addasanti
sambandho. Sesaṃ pākaṭamevāti.
                 Bhāgineyyupālittherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  44. 2. Soṇakoḷivisattherāpadānavaṇṇanā
     anomadassissa muninotiādikaṃ āyasmato koḷivisattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto anomadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto
vayappatto puttadārehi vaḍḍhito vibhavasampanno bhagavato caṅkamanatthāya sobhanaṃ
caṅkamaṃ kāretvā sudhāparikammaṃ kāretvā ādāsatalamiva samaṃ vijjotamānaṃ katvā
dīpadhūpapupphādīhi sajjetvā bhagavato niyyādetvā buddhappamukhaṃ bhikkhusaṃghaṃ
paṇītenāhārena pūjesi. So evaṃ yāvajīvaṃ puññāni katvā tato cavitvā
devaloke nibbatto. Tattha pāḷiyā vuttanayena dibbasampattiṃ anubhavitvā
antarā okkākakulappasutoti taṃ sabbaṃ pāḷiyā vuttānusārena veditabbaṃ.
Pacchimabhave pana koliyarājavaṃse jāto vayappatto koṭiagghanakassa
kaṇṇapiḷandhanassa dhāritattā koṭikaṇṇoti kuṭikaṇṇoti ca pākaṭo ahosi. So bhagavati



The Pali Atthakatha in Roman Character Volume 50 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=50&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1772&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1772&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]