ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 81.

Pasanno dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā
nacirasseva arahattaṃ pāpuṇi.
     [25] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento anomadassissa muninotiādimāha. Tattha anomadassissāti
anomaṃ alāmakaṃ sundaraṃ dassanaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitattā
byāmappabhāmaṇḍalopasobhitattā ārohapariṇāhena samannāgatattā ca dassanīyaṃ
sarīraṃ yassa bhagavato so anomadassī, tassa anomadassissa muninoti attho.
Tādinoti iṭṭhāniṭṭhesu akampiyasabhāvassa. Sudhāya lepanaṃ katvāti sudhāya
avalittaṃ katvā dīpadhūpapupphadhajapaṭākādīhi ca alaṅkataṃ caṅkamaṃ kārayiṃ akāsinti
attho. Sesagāthānaṃ attho pāḷiyā anusārena suviññeyyova.
     [35] Parivārasampattidhanasampattisaṅkhātaṃ yasaṃ dhāretīti yasodharo, sabbe
ete sattasattaticakkavattirājāno yasodharanāmena ekanāmakāti sambandho.
     [52] Aṅgīrasoti aṅgato 1- sarīrato niggatā rasmi yassa so aṅgīraso,
chandadosamohabhayāgatīhi vā pāpācāravasena vā caturāpāyaṃ na gacchatīti nāgo,
mahanto pūjito ca so nāgo ceti mahānāgo. Sesaṃ uttānatthamevāti.
                   Koḷivisattherāpadānavaṇṇanā niṭṭhitā.
                           ----------
               45. 3. Kāḷigodhāputtabhaddiyattherāpadānavaṇṇanā
     padumuttarasambuddhantiādikaṃ āyasmato bhaddiyassa kāḷigodhāputtattherassa
apadānaṃ. 2- Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne ekasmiṃ kule
@Footnote: 1 aṅgito (?).             2 thera.A. 2/354-58.



The Pali Atthakatha in Roman Character Volume 50 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=50&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1794&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1794&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]