ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 83.

     [58] Āsanaṃ buddhayuttakanti buddhayoggaṃ buddhārahaṃ buddhānucchavikaṃ
sattaratanamayaṃ āsananti attho. Sesaṃ nayānuyogena suviññeyyamevāti.
               Kāḷigodhāputtabhaddiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  46. 4. Sanniṭṭhāpakattherāpadānavaṇṇanā
     araññe kuṭikaṃ katvātiādikaṃ āyasmato sanniṭṭhāpakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto
gharabandhanena baddho gharāvāse ādīnavaṃ disvā vatthukāmakilesakāme pahāya
himavantassa avidūre pabbatantare araññavāsaṃ kappesi. Tasmiṃ kāle padumuttaro
bhagavā vivekakāmatāya taṃ ṭhānaṃ pāpuṇi. Atha so tāpaso bhagavantaṃ disvā
pasannamānaso vanditvā nisīdanatthāya tiṇasantharaṃ paññāpetvā adāsi. Tattha
nisinnaṃ bhagavantaṃ anekehi madhurehi tiṇḍukādīhi phalāphalehi santappesi. So
tena puññakammena tato cuto devesu ca manussesu ca aparāparaṃ saṃsaranto
dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto
saddhāsampanno pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
Khuragge arahattaphalappattiyaṃ viya nirussāheneva santipadasaṅkhāte nibbāne suṭṭhu
ṭhitattā sanniṭṭhāpakattheroti pākaṭo.
     [70] Arahā pana hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento araññe kuṭikaṃ katvātiādimāha. Tattha araññeti
sīhabyagghādīnaṃ bhayena manussā ettha na rajjanti na ramanti na allīyantīti
araññaṃ, tasmiṃ araññe. Kuṭikanti tiṇacchadanakuṭikaṃ katvā pabbatantare vasāmi



The Pali Atthakatha in Roman Character Volume 50 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=50&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1838&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1838&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]