ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 84.

Vāsaṃ kappesinti attho. Lābhena ca alābhena ca yasena ca ayasena ca santuṭṭho
vihāsinti sambandho.
     [72] Jalajuttamanāmakanti jale jātaṃ jalajaṃ, padumaṃ, jalajaṃ uttamaṃ
jalajuttamaṃ, jalajuttamena samānaṃ nāmaṃ yassa so jalajuttamanāmako, taṃ
jalajuttamanāmakaṃ buddhanti attho, sesaṃ pāḷinayānuyogena suviññeyyamevāti.
                  Sanniṭṭhāpakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  47. 5. Pañcahatthiyattherāpadānavaṇṇanā
     sumedho nāma sambuddhotiādikaṃ āyasmato pañcahatthiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ
patvā ratanattaye pasanno vihāsi. Tasmiṃ samaye pañcauppalahatthāni ānesuṃ.
So tehi pañcauppalahatthehi vīthiyaṃ caramānaṃ sumedhaṃ bhagavantaṃ pūjesi. Tāni
gantvā ākāse vitānaṃ hutvā chāyaṃ kurumānāni tathāgateneva saddhiṃ gacchiṃsu.
So taṃ disvā somanassajāto pītiyā phuṭṭhasarīro yāvajīvaṃ tadeva puññaṃ
anussaritvā tato cuto devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ
buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhājāto
pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Katakusalanāmena
pañcahatthiyattheroti pākaṭo.
     [77] So attano pubbakammaṃ saritvā paccakkhato paññāya diṭṭha-
pubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha
sumedhoti sundarā medhā catusaccapaṭivedhapaṭisambhidādayo paññā yassa so



The Pali Atthakatha in Roman Character Volume 50 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=50&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1860&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1860&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]