ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 86.

                  49. 7. Sayanadāyakattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle aññatarasmiṃ kule nibbatto viññutaṃ
patto satthari pasīditvā hatthidaṇḍasuvaṇṇādīhi sayanatthāya mañcaṃ kāretvā
anagghehi vicittattharaṇehi attharitvā bhagavantaṃ pūjesi. So bhagavā tassānukampāya
paṭiggahetvā anubhavi. So tena puññakammena dibbamanussasampattiyo anubhavitvā
imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthu sāsane
pasanno pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Pubbe
katapuññanāmena sayanadāyakattheroti pākaṭo.
     [88] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ
pāḷinayānusārena suviññeyyamevāti.
                  Sayanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                 50. 8. Caṅkamanadāyakattherāpadānavaṇṇanā
     atthadassissa muninotiādikaṃ āyasmato caṅkamanadāyakattherassa apadānaṃ.
Ayampi āyasmā purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni
puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto
viññutaṃ patto satthari pasīditvā uccavatthukaṃ sudhāparikammakataṃ rajatarāsisadisaṃ
sobhamānaṃ caṅkamaṃ kāretvā muttadalasadisaṃ 1- setapulinaṃ attharitvā bhagavato adāSī.
@Footnote: 1 Sī. muttajālasadisaṃ, i. muttatalasadisaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=50&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1906&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1906&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]