ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 87.

Paṭiggahesi bhagavā, caṅkamaṃ paṭiggahetvā ca pana sukhaṃ kāyacittasamādhiṃ appetvā
"ayaṃ anāgate gotamassa bhagavato sāsane sāvako bhavissatī"ti byākāsi. So
tena puññakammena devamanussesu aparāparaṃ saṃsaranto dve sampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto
saddhāsampanno sāsane pabbajitvā nacirasseva arahattaṃ patvā katapuññanāmena
caṅkamanadāyakattheroti pākaṭo ahosi.
     [93] So ekadivasaṃ attanā pubbe katapuññakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento atthadassissa muninotiādimāha. Tattha atthadassissāti
atthaṃ payojanaṃ vuḍḍhiṃ virūḷhiṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā
atthaṃ nibbānaṃ dassanasīlo jānanasīloti atthadassī, tassa atthadassissa
munino monena ñāṇena samannāgatassa bhagavato manoramaṃ manallīnaṃ bhāvanīyaṃ
manasi kātabbaṃ caṅkamaṃ kāresinti sambandho. Sesaṃ vuttanayānusārena eva
suviññeyyamevāti.
                 Caṅkamanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                       ------------------
                    51. 9. Subhaddattherāpadānavaṇṇanā
     padumuttaro lokavidūtiādikaṃ āyasmato subhaddattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamanatthāya puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ
kulagehe nibbatto viññutaṃ patvā gharabandhanena baddho ratanattaye pasanno
parinibbānamañce nipannaṃ padumuttaraṃ bhagavantaṃ disvā sannipatitā dasasahassa-
cakkavāḷadevatāyo ca disvā pasannamānaso nigguṇḍikeṭakanīlakāsokāsitādianekehi



The Pali Atthakatha in Roman Character Volume 50 Page 87. http://84000.org/tipitaka/read/attha_page.php?book=50&page=87&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1928&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1928&pagebreak=1#p87


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]