ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 9.

     [33] Pañcakappasahassamhīti pañcakappādhike sahassame kappamhi ceḷā
nāma cattāro janā cakkavattirājāno sattahi ratanehi sampannā samaṅgībhūtā
jambudīpaamaragoyāna 1- uttarakurupubbavidehadīpasaṅkhāte catudīpamhi issarā padhānā
visuṃ ahesunti attho. Sesaṃ vuttanayamevāti.
                    Nandattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                   16. 4. Cūḷapanthakattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato cūḷapanthakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭupanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle yadettha aṭṭhuppattivasena vattabbaṃ,
taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ 2- vuttameva. Ayaṃ pana viseso:-
mahāpanthakatthero arahattaṃ patvā phalasamāpattisukhena vītināmento cintesi
"kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe patiṭṭhāpetun"ti. So attano
ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha "sace  mahāseṭṭhi anujānātha, ahaṃ
cūḷapanthakaṃ pabbājeyyan"ti. Pabbājetha bhanteti. Thero taṃ pabbājesi. So
dasasu sīlesu patiṭṭhito bhātu santike:-
                "padumaṃ yathā kokanadaṃ sugandhaṃ
                pāto siyā phullamavītagandhaṃ
                aṅgīrasaṃ passa virocamānaṃ
                tapantamādiccamivantalikkhe"ti 3-
@Footnote: 1 cha.Ma....aparagoyāna...          2. khu.thera. 26/510/345.
@1 saṃ.sa. 15/123/97, aṅ. pañcaka. 22/195/266 (syā).



The Pali Atthakatha in Roman Character Volume 50 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=50&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=176&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=176&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]