ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 90.

Parinibbānamañce nipannaṃ jinaṃ jitasabbamāraṃ 1- amhākaṃ gotamasammāsambuddhaṃ
addasaṃ ahanti attho. "pacchā me āsi bhaddakan"tipi pāṭho. Tassa pacchā
tassa bhagavato avasānakāle nibbānāsannakāle me mayhaṃ bhaddakaṃ sundaraṃ
catusaccapaṭivijjhanaṃ āsi ahosīti attho.
     [122] Pabbājesi mahāvīroti mahāvīriyo sabbasattahito karuṇāyutto
jitamāro muni mallānaṃ upavattane sālavane pacchime sayane parinibbānamañce
sayitova maṃ pabbājesīti sambandho.
     [123] Ajjeva dāni pabbajjāti ajja eva bhagavato parinibbānadivaseyeva
mama pabbajjā, tathā ajja eva upasampadā, ajja eva dvipaduttamassa sammukhā
parinibbānaṃ ahosīti sambandho. Sesaṃ suviññeyyamevāti.
                    Subhaddattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                    52. 10. Cundattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato cundattherassa apadānaṃ. Ayampi
purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbatto viññutaṃ
patvā satthari pasīditvā sattaratanamayaṃ suvaṇṇagghiyaṃ kāretvā sumanapupphehi
chādetvā bhagavantaṃ pūjesi. Tāni pupphāni ākāsaṃ samuggantvā vitānākārena
aṭṭhaṃsu. Atha naṃ bhagavā "anāgate gotamassa nāma bhagavato sāsane cundo
nāma sāvako bhavissatī"ti byākāsi. So tena puññakammena tato cuto
@Footnote: 1 i. jitapañcamāraṃ



The Pali Atthakatha in Roman Character Volume 50 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=50&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1993&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1993&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]