ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 92.

     [140] Bhātaraṃ me upaṭṭhahitvāti mayhaṃ bhātaraṃ upaṭṭhahitvā vattapaṭivattaṃ
katvā tassa parinibbutakāle bhagavato paṭhamaṃ parinibbutattā tassa dhātuyo
gahetvā pattamhi okiritvā lokajeṭṭhassa narānaṃ āsabhassa buddhassa
upanāmesiṃ adāsinti attho.
     [141] Ubho hatthehi paggayhāti taṃ mayā dinnaṃ dhātuṃ so bhagavā
attano ubhohi hatthehi pakārena gahetvā taṃ dhātuṃ saṃ suṭṭhu dassayanto
aggasāvakaṃ sāriputtattheraṃ kittayi pakāsesīti attho. Sesaṃ uttānatthamevāti.
                    Cundattherāpadānavaṇṇanā niṭṭhitā.
                       Pañcamavaggavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 50 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=50&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2035&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2035&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]