ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 93.

                          6. Vījanivagga 1-
                  53. 1. Vidhūpanadāyakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ.
Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto
viññutaṃ patto vibhavasampanno saddhājāto bhagavati pasanno gimhakāle
suvaṇṇarajatamuttāmaṇimayaṃ vījaniṃ kāretvā bhagavato adāsi. So tena puññakammena
devesu ca manussesu ca saṃsaranto dve sampattiyo anubhavitvā imassa amhākaṃ
sammāsambuddhassa uppannakāle ekasmiṃ kulagehe nibbatto gharabandhanena
bandhitvā gharāvāse ādīnavaṃ disvā pabbajjāya ca ānisaṃsaṃ disvā
saddhāsampanno sāsane pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā
ahosi.
     [1] So "kena mayā puññakammena ayaṃ lokuttarasampatti laddhā"ti
attano pubbakammaṃ anussaranto taṃ paccakkhato ñatvā pubbacaritāpadānaṃ
pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva. Vījanikā mayā
dinnāti visesena santāpayantānaṃ sattānaṃ santāpaṃ nibbāpenti sītalaṃ vātaṃ
janetīti vījanī, vījanīyeva vījanikā, sā sattaratanamayā vijjotamānā vījanikā
mayā kārāpetvā dinnāti attho.
                  Vidhūpanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. bījanivagga.



The Pali Atthakatha in Roman Character Volume 50 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=50&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2045&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2045&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]