ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 95.

Sakalachakāmāvacarabrahmadevānaṃ atidevaṃ narāsabhaṃ narānaṃ āsabhaṃ seṭṭhaṃ lokanāyakaṃ
sakalasattalokaṃ nayantaṃ nibbānaṃ pāpentaṃ ahaṃ añjaliṃ dasanakhasamodhānañjalipuṭaṃ
sirasi muddhani paggahetvāna patiṭṭhapetvā santhaviṃ suṭṭhuṃ thomesinti sambandho.
     [12] Abhāsathāti "yenāyaṃ añjalī dinno .pe. Arahā so bhavissatī"ti
byākāsi. Sesaṃ uttānatthamevāti.
                    Sataraṃsittherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  55. 3. Sayanadāyakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto
gharāvāsaṃ saṇṭhapetvā sukhamanubhavanto satthu dhammadesanaṃ sutvā satthari pasanno
dantasuvaṇṇarajatamuttamaṇimayaṃ mahārahaṃ mañcaṃ kārāpetvā cīnapaṭṭakambalādīni
attharitvā sayanatthāya bhagavato adāsi. Bhagavā tassa anuggahaṃ karonto tattha
sayi. So tena puññakammena devamanussesu saṃsaranto tadanurūpaṃ ākāsagamanasukha-
seyyādisukhaṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule
nibbattitvā viññutaṃ pāpuṇitvā satthu dhammadesanaṃ sutvā pasannamānaso
pabbajitvā vipassanto nacirasseva arahā ahosi.
     [20] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva.
     [21] Sukhette bījasampadāti yathā tiṇakacavararahite kaddamādisampanne
sukhette vuttabījāni sāduphalāni nipphādenti, evameva



The Pali Atthakatha in Roman Character Volume 50 Page 95. http://84000.org/tipitaka/read/attha_page.php?book=50&page=95&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2088&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2088&pagebreak=1#p95


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]