ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 96.

Rāgadosādidiyaḍḍhasahassakilesasaṅkhātatiṇakacavararahite suddhasantāne puññakkhette vutta-
dānāni appānipi samānāni mahapphalāni hontīti attho. Sesaṃ suviññeyyamevāti.
                  Sayanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
               56. 4. Gandhodakadāyakattherāpadānavaṇṇanā 1-
     padumuttarabuddhassātiādikaṃ āyasmato gandhodakadāyakattherassa apadānaṃ.
Ayampi purimamunivaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto parinibbute bhagavati
nagaravāsino bodhipūjaṃ kurumāne disvā vicittaghaṭe candanakappurāgaruādimissaka-
sugandhodakena pūretvā bodhirukkhaṃ abhisiñci. Tasmiṃ khaṇe devo mahādhārāhi pavassi.
Tadā so asanivegena kālaṃ kato. Teneva puññakammena devaloke nibbatti,
tattheva ṭhito "aho buddho, aho dhammo"tiādigāthāyo abhāsi. Evaṃ so devamanussesu
sampattiyo anubhavitvā sabbapariḷāhavippamutto nibbattanibbattaṭṭhāne
sītibhāvamupagato sukhito imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ
patto satthari pasanno pabbajitvā kammaṭṭhānaṃ ārabhitvā vipassanto
nacirasseva arahattaṃ pāpuṇi. Pubbe katapuññena gandhodakadāyakattheroti
pākaṭo ahosi.
     [25] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento padumuttarassātiādimāha.
Taṃ vuttatthameva. Mahābodhimaho ahūti mahābodhirukkhassa pūjā ahosīti attho.
Vicittaṃ ghaṭamādāyāti anekehi cittakammasuvaṇṇakammehi vicittaṃ sobhamānaṃ
@Footnote: 1 cha.Ma. gandhodakiyattheRā...



The Pali Atthakatha in Roman Character Volume 50 Page 96. http://84000.org/tipitaka/read/attha_page.php?book=50&page=96&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2110&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2110&pagebreak=1#p96


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]