ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 97.

Gandhodakapuṇṇaṃ ghaṭaṃ gahetvāti attho. Gandhodakamadāsahanti gandhodakaṃ adāsiṃ,
ahaṃ gandhodakena abhisiñcinti attho.
     [26] Nhānakāle ca bodhiyāti bodhiyā pūjākaraṇasamayeti attho. Sesaṃ
uttānatthamevāti.
                 Gandhodakadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                 57. 5. Opavayhattherāpadānavaṇṇanā 1-
     padumuttarabuddhassātiādikaṃ āyasmato opavayhattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarajinādicce loke pātubhūte ekasmiṃ vibhavasampannakule
nibbatto vuddhimanvāya mahaddhano mahābhogo gharāvāsaṃ vasamāno sāsane
pasanno satthari pasādabahumāno ājānīyena sindhavena pūjaṃ akāsi, pūjetvā
ca pana "buddhādīnaṃ samaṇānaṃ hatthiassādayo na kappanti, kappiyabhaṇḍaṃ
dassāmī"ti cintetvā taṃ agghāpetvā tadagghanakena kahāpaṇena kappiyaṃ
kappāsikakambalakojavādikaṃ cīvaraṃ kappūratakkolādikaṃ bhesajjaparikkhārañca adāsi.
So tena puññakammena yāvatāyukaṃ ṭhatvā tato cuto devesu ca manussesu ca
hatthiassādianekavāhanasampanno sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ
kulagehe nibbatto viññutaṃ patto saddhāsampanno sāsane pabbajitvā
kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahatte patiṭṭhāsi,
pubbe katapuññasambhāravasena opavayhattheroti pākaṭo ahosi.
@Footnote: 1 pāḷiyaṃ opavuyhattherāpadānanti dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=50&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2132&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]