ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 98.

     [33] So "kena nu kho kāraṇena idaṃ mayā santipadaṃ adhigatan"ti upadhārento
pubbakammaṃ ñāṇena paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ udānavasena
pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ājānīyamadāsahanti 1-
ājānīyaṃ uttamajātisindhavaṃ ahaṃ adāsiṃ pūjesinti attho.
     [35] Sapattabhāroti 2- sassa attano pattāni aṭṭha parikkhārāni
bhārāni yassa so sapattabhāvo, aṭṭhaparikkhārayuttoti attho.
     [36] Khamanīyamadāsahanti 3- khamanīyayoggaṃ cīvarādikappiyaparikkhāranti attho.
     [40] Carimoti pariyosāno koṭippatto bhavoti attho. Sesaṃ
suviññeyyamevāti.
                   Opavayhattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                 58. 6. Saparivārāsanattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato saparivārāsanattherassa apadānaṃ.
Sopi purimabuddhesu katādhikāro tattha tattha bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne kulagehe nibbatto
vuddhippatto saddhājāto sāsane pasanno dānaphalaṃ saddahanto nānaggarasabhojanena
bhagavato piṇḍapātaṃ adāsi, datvā ca pana bhojanasālāyaṃ bhojanatthāya nisinnāsanaṃ
jātisumanamallikādīhi alaṅkari. Bhagavā ca bhattānumodanamakāsi. So tena puññakammena
devamanussesu saṃsaranto anekavidhaṃ sampattiṃ anubhavitvā imasmiṃ buddhuppāde
vibhavasampanne kulagehe nibbatto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva
arahā ahosi.
@Footnote: 1 pāḷi. ājānīyaṃ adāsahaṃ.
@2 pāḷi. sabbatthahāro,     3 pāḷi. khamanīyaṃ adāsahaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=50&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2153&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2153&pagebreak=1#p98


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]