ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 99.

     [43] So evaṃ pattasantipado "kena nu kho puññena idaṃ santipadaṃ
anuppattan"ti ñāṇena upadhārento pubbakammaṃ disvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva.
Piṇḍapātaṃ adāsahanti tattha tattha laddhānaṃ piṇḍānaṃ kabaḷaṃ kabaḷaṃ katvā
pātabbato khāditabbato āhāro piṇḍapāto, taṃ piṇḍapātaṃ bhagavato adāsiṃ,
bhagavantaṃ bhojesinti attho.
     [44] Akittayi piṇḍapātanti mayā dinnapiṇḍapātassa guṇaṃ ānisaṃsaṃ
pakāsesīti attho.
     [48] Saṃvuto pātimokkhasminti pātimokkhasaṃvarasīlena saṃvuto pihito
paṭicchannoti attho. Indriyesu ca pañcasūti cakkhundriyādīsu pañcasu
indriyesu rūpādīhi gopito indriyasaṃvarasīlañca gopitoti attho. Sesaṃ
suviññeyyamevāti.
                 Saparivārāsanattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                   59. 7. Pañcadīpakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato pañcadīpakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro uppannuppannabhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya
gharāvāse vasanto bhagavato dhammaṃ sutvā sammādiṭṭhiyaṃ patiṭṭhito saddho pasanno
mahājanehi bodhipūjaṃ kayiramānaṃ disvā sayampi bodhiṃ parivāretvā dīpaṃ jāletvā
pūjesi. So tena puññakammena devamanussesu saṃsaranto cakkavattisampattiādayo
anubhavitvā sabbattheva uppannabhave jalamāno jotisampannavimānādīsu vasitvā
imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kulagehe nibbatto vuddhippatto



The Pali Atthakatha in Roman Character Volume 50 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=50&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2176&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2176&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]