ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 207.

       Koṇḍañño nāma sambuddho 1-     candārāmamhi nibbuto 2-
       tattheva 3- cetiyo tassa        sattayojanamussitoti. 4-
       Na heva dhātuyo tassa           satthuno vikiriṃsu tā
       ṭhitā ekaghanā hutvā           suvaṇṇapaṭimā viyāti.
     Sakalajambudīpavāsino manussā samāgantvā sattayojanikaṃ sattaratanamayaṃ
haritālamanosilāya mattikākiccaṃ telasappīhi udakakiccaṃ katvā niṭṭhāpesunti.
                     Koṇḍaññabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito dutiyo buddhavaṃso.
                         ---------------
                        5. Maṅgalabuddhavaṃsavaṇṇanā
     koṇḍaññe kira satthari parinibbute tassa sāsanaṃ vassasatasahassaṃ
pavattittha. Buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanamassa antaradhāyi.
Koṇḍaññassa pana aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃyeva kappe
cattāro buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhatoti. Tattha maṅgalo
pana lokanāyako kappasatasahassādhikāni soḷasa asaṅkhyeyyāni pāramiyo pūretvā
tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu
uppannesu buddhakolāhalaṃ nāma udapādi, tadā dasasahassacakkavāḷe devatāyo ekasmiṃ
cakkavāḷe sannipatitvā āyācanti:-
         "kālo kho te mahāvīra        uppajja mātukucchiyaṃ
          sadevakaṃ tārayanto           bujjhassu amataṃ padan"ti. 5-
@Footnote: 1 pāḷi. siridharo buddho       2 cha.Ma. candārāme manorame
@3 cha.Ma. nibbāyi            4 cha.Ma. sattayojaniko kato
@5 khu.buddha. 33/1/413 (syā)



The Pali Atthakatha in Roman Character Volume 51 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=51&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=4611&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=4611&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]