ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 225.

Yathāti yathā sahassakiraṇo divasakaro sabbaṃ tamagaṇaṃ 1- vidhamitvā sabbañca lokaṃ
obhāsetvā atthamupagacchati, evaṃ maṅgaladivasakaropi veneyyakamalavanavikasanakaro
sabbaṃ ajjhattikabāhiralokatamaṃ vidhamitvā attano sarīrappabhāya jalitvā
atthaṅgatoti attho. Sesagāthā sabbattha uttānā evāti.
                      Maṅgalabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito tatiyo buddhavaṃso.
                         ---------------
                        6. Sumanabuddhavaṃsavaṇṇanā
     evaṃ ekappakāreneva dasasahassilokadhātuṃ ekandhakāraṃ katvā tasmiṃ
bhagavati parinibbute tassa aparabhāge navutivassasahassāyukesu manussesu anukkamena
parihāyitvā dasavassesu jātesu 2- puna vaḍḍhitvā anukkamena asaṅkhyeyyāyukā
hutvā puna parihāyitvā navutivassasahassāyukesu jātesu sumano nāma bodhisatto
pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā mekhalanagare sudattassa
nāma rañño kule sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi.
Pāṭihāriyāni pubbe vuttanayāneva.
     So anukkamena vuddhippatto sirivaḍḍhanasomavaḍḍhanaiddhivaḍḍhananāmadheyyesu
tīsu pāsādesu tesaṭṭhiyā nāṭakitthisatasahassehi paricāriyamāno surayuvatīhi
paricāriyamāno devakumāro viya navavassasahassāni dibbasukhasadisaṃ visayasukhamanubhavamāno
vaṭaṃsikāya nāma deviyā anupamaṃ nāma nirupamaṃ puttaṃ janetvā cattāri nimittāni
disvā hatthiyānena nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tiṃsakoṭiyo
anupabbajiṃsu.
@Footnote: 1 Sī.,i. tamagataṃ      2 Sī.,i. atikkantesu antarakappesu



The Pali Atthakatha in Roman Character Volume 51 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=51&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=5017&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5017&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]