ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 235.

       [32] Te ca khīṇāsavā bhikkhū       so ca buddho asādiso
            atulappabhaṃ dassayitvā        nibbutā te mahāyasā.
       [33] Tañca ñāṇaṃ atuliyaṃ          tāni ca atulāni ratanāni
            sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhāRā.
       [34] Sumano yasadharo buddho       aṅgārāmamhi nibbuto
            tattheva tassa jinathūpo       catuyojanamuggato"ti.
     Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho.
Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocatīti attho.
Tāraṇīyeti tārayitabbe, tārayituṃ yutte sabbe buddhaveneyyeti attho.
Uḷurājāvāti cando viya. Atthamīti atthaṅgato. Keci "atthaṃ gato"ti paṭhanti.
Asādisoti asadiso. Mahāyasāti mahākittisaddā mahāparivārā ca. Tañca
ñāṇanti taṃ sabbaññutaññāṇañca. Atuliyanti atulyaṃ asadisaṃ. Sesaṃ sabbattha
uttānamevāti.
                      Sumanabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito catuttho buddhavaṃso.
                         ---------------
                        7. Revatabuddhavaṃsavaṇṇanā
     sumanassa pana bhagavato aparabhāge sāsane cassa antarahite
navutivassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna
anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā saṭṭhivassa-
sahassāyukā ahesuṃ. Tadā revato nāma satthā udapādi. Sopi pāramiyo pūretvā



The Pali Atthakatha in Roman Character Volume 51 Page 235. http://84000.org/tipitaka/read/attha_page.php?book=51&page=235&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=5240&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5240&pagebreak=1#p235


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]