ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 243.

      [22] Bhaddā ceva subhaddā ca      ahesuṃ aggasāvikā
           sopi buddho asamasamo       nāgamūle abujjhatha.
      [23] 1- Padumo kuñjaro ceva     ahesuṃ aggupaṭṭhakā
           sirimā ceva yasavatī         ahesuṃ aggupaṭṭhikā. 1-
      [24] Uccattanena so buddho      asītihatthamuggato
           obhāseti disā sabbā      indaketuva uggato.
      [25] Tassa sarīre nibbattā       pabhāmālā anuttarā
           divā vā yadi vā rattiṃ      samantā pharati yojanaṃ.
      [26] Saṭṭhivassasahassāni          āyu vijjati tāvade
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
      [27] Dassayitvā buddhabalaṃ         amataṃ loke pakāsayaṃ
           nibbāyi anupādāno        yathaggupādānasaṅkhayā.
      [28] So ca kāyo ratananibho      so ca dhammo asādiso
           sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha obhāsetīti pakāsayati. Uggatoti ussito. Pabhāmālāti pabhāvelā.
Yathaggīti aggi viya. Upādānasaṅkhayāti indhanakkhayā. So ca kāyo ratananibhoti
so ca tassa bhagavato kāyo suvaṇṇavaṇṇo. "tañca kāyaṃ ratananibhan"tipi pāṭho,
liṅgavipallāsena vuttaṃ. Soyeva panassattho. Sesagāthāsu sabbattha uttānamevāti.
                      Revatabuddhavaṃsavaṇṇā niṭṭhitā.
                       Niṭṭhito pañcamo buddhavaṃso.
                         --------------
@Footnote: 1-1 Sī.,i.,Ma. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 51 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=51&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=5411&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5411&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]