ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 251.

Tāpetvāti aggi viya tappetvā. Ayameva vā pāṭho, upādānakkhayā bhagavā
parinibbutoti attho. Sesagāthāsu sabbattha uttānamevāti.
                      Sobhitabuddhavaṃsavaṇṇanā niṭṭhitā
                       niṭṭhito chaṭṭho buddhavaṃso.
                           -----------
                      9. Anomadassībuddhavaṃsavaṇṇanā
     sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ
buddhuppādarahitaṃ ahosi, atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo
buddhā nibbattiṃsu anomadassī padumo nāradoti. Tattha anomadassī bhagavā
soḷasa asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitapure nibbattitvā
devehi abhiyācito tato cavitvā candavatiyaṃ nāma rājadhāniyaṃ yasavānāmassa
rañño kule samussitacārupayodharāya yasodharāya nāma aggamahesiyā kucchismiṃ
paṭisandhiṃ aggahesi. Anomadassikumāre kira yasodharāya deviyā kucchigate tassa
puññappabhāvena pabhā asītihatthappamāṇaṃ ṭhānaṃ pharitvā aṭṭhāsi. Candasūriyappabhāhi
anabhibhavanīyāva ahosi. Sā dasannaṃ māsānaṃ accayena bodhisattaṃ sucandanuyyāne 1-
vijāyi. Paṭihāriyāni heṭṭhā vuttanayāneva.
     Nāmaggahaṇadivasena panassa nāmaṃ gaṇhantā, yasmā jātiyaṃ ākāsato
satta ratanāni patiṃsu, tasmā anomānaṃ ratanānaṃ uppattihetubhūtattā
"anomadassī"ti nāmamakaṃsu. So anukkamena vuddhippatto dibbehi kāmaguṇehi
paricāriyamāno dasavassasahassāni agāraṃ ajjhāvasi. Tassa kira siri upasiri
@Footnote: 1 Sī.,i. sunanduyyāne



The Pali Atthakatha in Roman Character Volume 51 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=51&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=5588&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5588&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]