ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 258.

       [26] Vassasatasahassāni           āyu vijjati tāvade
            tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
       [27] Supupphitaṃ pāvacanaṃ           arahantehi tādihi
            vītarāgehi vimalehi         sobhittha 1- jinasāsanaṃ.
       [28] So ca satthā amitayaso      yugāni tāni atuliyāni
            sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha pabhā niddhāvatīti tassa sarīrato pabhā nikkhamati. Sarīrappabhā panassa
niccakālaṃ dvādasayojanappamāṇaṃ padesaṃ pharitvā tiṭṭhati. Yugāni tānīti
aggasāvakayugādīni yugalāni. Sabbaṃ tamantarahitanti vuttappakāraṃ sabbampi aniccamukhaṃ
paviṭṭhaṃ vinaṭṭhanti attho. "nanu rittakameva saṅkhārā"tipi pāṭho, tassa nanu
rittakā tucchakāyeva sabbe saṅkhārāti attho. Makāro padasandhikaro. Sesagāthāsu
sabbattha uttānamevāti.
     Imassa pana anomadassissa bhagavato santike sāriputto ca mahāmoggallāno
cāti ime dve aggasāvakabhāvatthāya paṇidhānamakaṃsu. Imesaṃ pana therānaṃ vatthu
cettha kathetabbaṃ. Mayā ganthavitthārabhayena na uddhaṭanti.
                    Anomadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                          Niṭṭhito buddhavaṃso.
                          -------------
                        10. Padumabuddhavaṃsavaṇṇanā
     anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā
anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā
asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ. Tadā
@Footnote: 1 pāḷi. sobhati



The Pali Atthakatha in Roman Character Volume 51 Page 258. http://84000.org/tipitaka/read/attha_page.php?book=51&page=258&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=5742&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5742&pagebreak=1#p258


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]