ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 265.

       [28] Uragova tacaṃ jiṇṇaṃ         vaddhapattaṃva pādapo
            jahitvā sabbasaṅkhāre      nibbuto so yathā sikhī"ti.
     Tattha ratanaggimaṇippabhāti ratanappabhā ca aggippabhā ca maṇippabhā ca.
Hatāti abhibhūtā. Jinapabhuttamanti jinassa sarīrappabhaṃ uttamaṃ patvā hatāti attho.
Paripakkamānaseti paripakkindriye veneyyasatte. Vaddhapattanti purāṇapattaṃ.
Pādapovāti pādapo viya. Sabbasaṅkhāreti sabbepi ajjhattikabāhire saṅkhāre.
"hitvā sabbasaṅkhāran"tipi pāṭho, soyevattho. Yathā sikhīti aggi viya
nirupādāno nibbutiṃ sugato gatoti. Sesamettha gāthāsu heṭṭhā vuttanayattā
uttānamevāti.
                      Padumabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito aṭṭhamo buddhavaṃso.
                          -------------
                       11. Nāradabuddhavaṃsavaṇṇanā
     padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā
manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna
vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā ahesuṃ.
Tadā dasabaladharo tevijjo catuvesārajjavisārado vimuttisārado nārado nāma
narasattuttamo satthā loke udapādi. So cattāri asaṅkhyeyyāni
kappasatasahassañca pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā dhaññavatī
nāma nagare sakavīriyavijitavāsudevassa sudevassa nāma rañño kule aggamahesiyā
nirūpamāya anomāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ
māsānaṃ accayena dhanañjayuyyāne mātukucchito nikkhami. Nāmaggahaṇadivase pana



The Pali Atthakatha in Roman Character Volume 51 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=51&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=5896&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5896&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]