ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 311.

     Tattha sālarājāvāti sabbaphāliphullo paramaramaṇīyadassano samavaṭṭakkhandho
sālarājā viya dissati. Yugānipi tānīti aggasāvakayugādīni yugaḷāni. Sesagāthāsu
sabbattha uttānamevāti.
                     Piyadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito terasamo buddhavaṃso.
                         --------------
                      16. Atthadassībuddhavaṃsavaṇṇanā
     piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite
parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu 1- anukkamena parihāyitvā
vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke
uppajji. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā paramasobhane
sobhane nāma nagare sāgarassa nāma rañño kule aggamahesiyā sudassanadeviyā
kucchismiṃ paṭisandhiṃ gahetvā dasa māse gabbhe vasitvā sucindhanuyyāne
mātukucchito nikkhami. Mātukucchito mahāpurise nikkhantamatte sucirakālanihitāni
kulaparamparāgatāni mahānidhānāni dhanasāmikā paṭilabhiṃsūti tassa nāmaggahaṇadivase
"atthadassī"ti nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Amaragirisuragiri-
girivāhananāmakā paramasurabhijanakā tayo cassa pāsādā ahesuṃ. Visākhādevippamukhāni
tettiṃsa itthisahassāni ahesuṃ.
     So cattāri nimittāni disvā visākhādeviyā selakumāre nāma putte
uppanne sudassanaṃ nāma assarājaṃ abhiruhitvā mahābhinikkhamanaṃ nikkhamitvā
pabbaji. Taṃ nava manussakoṭiyo anupabbajiṃsu. Tehi parivuto so mahāpuriso
@Footnote: 1 Ma. aparimitāyukā manussā hutvā



The Pali Atthakatha in Roman Character Volume 51 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=51&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=6907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6907&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]