ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 317.

     Tattha uḷurājāva pūritoti saradasamayaparipuṇṇavimalasakalamaṇḍalo tārakarājā
viyāti attho. Pākatikāti pakativasena uppajjamānā, na adhiṭṭhānavasena.
Yadā icchasi bhagavā, tadā anekakoṭisatasahassepi cakkavāḷe ābhāya phareyya.
Raṃsīti rasmiyo. Upādānasaṅkhayāti upādānakkhayā indhanakkhayā aggi viya
sopi bhagavā catunnaṃ upādānānaṃ khayena anupādisesāya nibbānadhātuyā
anupamanagare anomārāme parinibbāyi. Dhātuyo panassa adhiṭṭhānena vikiriṃsu.
Sesamettha gāthāsu uttānamevāti.
                     Atthadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito cuddasamo buddhavaṃso.
                        -----------------
                      17. Dhammadassībuddhavaṃsavaṇṇanā
     atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte
aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu
dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako
loke udapādi. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato
cavitvā saraṇanagare sabbalokasaraṇassa saraṇassa nāma rañño aggamahesiyā
sunandāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ
accayena saraṇuyyāne mātukucchito pāvussakāle saliladharavivaragato puṇṇacando
viya nikkhami. Mahāpurise pana mātukucchito nikkhantamatteyeva adhikaraṇavohāra-
satthapotthakesu adhammiyā vohārā sayameva antaradhāyiṃsu. Dhammikavohārāyeva
aṭṭhaṃsu. Tenassa nāmaggahaṇadivase "dhammadassī"ti nāmamakaṃsu. So



The Pali Atthakatha in Roman Character Volume 51 Page 317. http://84000.org/tipitaka/read/attha_page.php?book=51&page=317&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=7036&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=7036&pagebreak=1#p317


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]