ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 333.

      [22] Phussā ceva sudattā ca     ahesuṃ aggasāvikā
           bodhi tassa bhagavato        asanoti pavuccati.
      [24] So buddho saṭṭhiratano      ahu uccattane jino
           anūpamo asadiso          himavā viya dissati.
      [25] Tassāpi atulatejassa       āyu āsi anuttaro
           vassasatasahassāni          loke aṭṭhāsi cakkhumā.
      [26] Uttamaṃ pavaraṃ seṭṭhaṃ        anubhotvā mahāyasaṃ
           jalitvā aggikkhandhova      nibbuto so sasāvako.
      [27] Valāhakova anilena        sūriyena viya ussavo
           andhakārova padīpena       nibbuto so sasāvako"ti.
     Tattha uccattaneti uccabhāvena. Himavā viya dissatīti himavāva padissati.
Ayameva vā pāṭho. Yathā yojanānaṃ satānucco himavā pañcapabbato sudūre
ṭhitānampi uccabhāvena ca sommabhāvena ca atiramaṇīyo hutvā dissati, evaṃ
bhagavāpi dissatīti attho. Anuttaroti nātidīgho nātirasso. Āyu vassasatasahassanti
attho. Uttamaṃ pavaraṃ seṭṭhanti aññamaññavevacanāni. Ussavoti himabindu
valāhakaussavaandhakārā viya anilasūriyadīpehi aniccatānilasūriyadīpehi 1- upadduto
parinibbuto sasāvako bhagavāti attho.
     Tisso kira bhagavā sunandavatīnagare sunandārāme parinibbāyi.
Sesametthagāthāsu pākaṭamevāti.
                      Tissabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito sattarasamo buddhavaṃso.
                          -------------
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 51 Page 333. http://84000.org/tipitaka/read/attha_page.php?book=51&page=333&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=7382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=7382&pagebreak=1#p333


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]