ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 356.

                   Sikhīva loke 1- tapasā jalitvā
                   sikhīva meghāgamane naditvā
                   sikhī mahesindhanavippahīno
                   sikhīva santiṃ sugato gato so.
     Sikhissa kira bhagavato dhātuyo ekagghanāva hutvā aṭṭhaṃsu na vippakiriṃsu.
Sakalajambudīpavāsino pana manussā tiyojanubbedhaṃ sattaratanamayaṃ himagirisadisasobhaṃ
thūpamakaṃsu. Sesamettha gāthāsu pākaṭamevāti.
                       Sikhībuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito vīsatimo buddhavaṃso.
                          -------------
                       23. Vessabhūbuddhavaṃsavaṇṇanā
     sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane
sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ.
Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā saṭṭhivassasahassāyukā
ahesuṃ. Tadā vijitamanobhū sabbalokābhibhū sayambhū vessabhū nāma satthā loke
udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
anomanagare suppatītassa nāma rañño aggamahesiyā sīlavatiyā yasavatiyā nāma kucchismiṃ
paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena anupamuyyāne mātukucchito
nikkhami. Jāyamānova janaṃ tosento vasabhanādaṃ nadi. Tasmā vasabhanādahetuttā
tassa nāmaggahaṇadivase "vessabhū"ti nāmamakaṃsu. So chabbassasahassāni agāraṃ
ajjhāvasi. Rucisurucirativaḍḍhananāmakā tayo pāsādā tassa ahesuṃ.
Sucittādevippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
@Footnote: 1 Ma. sikhīvaraññe



The Pali Atthakatha in Roman Character Volume 51 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=51&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=7886&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=7886&pagebreak=1#p356


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]