ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 371.

Satthā ca sāvakayugaḷādīni ca taṃ sabbaṃ munibhāvamupagantvā adassanabhāvamupagatanti
attho.
                     Apetabandho kakusandhabuddho
                     adandhapañño gatasabbarandho
                     tilokasandho kira saccasandho
                     kheme vane vāsamakappayittha.
Sesagāthāsu sabbattha pākaṭamevāti.
                     Kakusandhabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito bāvīsatimo buddhavaṃso.
                          -------------
                      25. Koṇāgamanabuddhavaṃsavaṇṇanā
     kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite
sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano 1- koṇāgamano nāma
satthā loke udapādi. 2- Atha vā kanakāgamanato koṇāgamano nāma satthā loke
udapādi. Tattha kakārassa koādesaṃ katvā nakārassa ṇādesaṃ katvā ekassa
kakārassa lopaṃ katvā niruttinayena kanakassa kanakādiābharaṇassa āgamanaṃ pavassanaṃ
yassa bhagavato uppannakāle so koṇāgamano nāma. 2- Ettha pana āyu
anupubbena parihīnasadisaṃ kataṃ, na evaṃ parihīnaṃ, puna vaḍḍhitvā parihīnanti
veditabbaṃ. Kathaṃ? imasmiṃyeva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle
nibbatto, taṃ pana āyu parihāyamānaṃ dasavassakālaṃ patvā puna asaṅkhyeyyaṃ
patvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano bhagavā
loke uppannoti veditabbo.
@Footnote: 1 Sī.,i. parahitaponāgamano             2-2 Sī.,i. nattha



The Pali Atthakatha in Roman Character Volume 51 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=51&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=8215&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=8215&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]