ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 378.

                    Sukhena koṇāgamano gatāsavo
                    vikāmapāṇāgamano mahesī
                    vane viveke sirināmadheyye
                    visuddhavaṃsāgamano vasittha.
Sesagāthāsu sabbattha pākaṭamevāti.
                    Koṇāgamanabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito tevīsatimo buddhavaṃso.
                         ---------------
                       26. Kassapabuddhavaṃsavaṇṇanā
     koṇāgamanassa pana bhagavato aparabhāge tassa sāsane ca antarahite
tiṃsavassasahassāyukā sattā anupubbena parihāyitvā dasavassāyukā hutvā puna
vaḍḍhitvā aparimitāyukā hutvā puna anupubbena parihāyitvā vīsativassa-
sahassāyukesu sattesu jātesu anekamanussapo kassapo nāma satthā loke
udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
bārāṇasīnagare brahmadattassa nāma brāhmaṇassa vipulaguṇavatiyā dhanavatiyā
nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena
isipatane migadāye mātukucchito nikkhami. Gottavasena panassa "kassapakumāro"ti
nāmamakaṃsu. So dve vassasahassāni agāraṃ ajjhāvasi. Haṃsavā yasavā sirinandoti
tassa tayo pāsādā ahesuṃ. Sunandānāmabrāhmaṇippamukhāni aṭṭhacattālīsa
itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sunandāya brāhmaṇiyā vijitasene
nāma putte uppanne uppannasaṃvego "mahābhinikkhamanaṃ nikkhamissāmī"ti



The Pali Atthakatha in Roman Character Volume 51 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=51&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=8367&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=8367&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]