ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 388.

     Tevijjābhūsanaṃ datvānāti tevijjāmayaṃ vibhūsanaṃ datvā. Āveḷaṃ caturo
phaleti cattāri phalāni vaṭaṃsakaṃ katvā. Chaḷabhiññābharaṇanti ābharaṇatthāya
alaṅkārakaraṇatthāya cha abhiññāyo datvā. Dhammapupphapiḷandhananti navalokuttara-
dhammasaṅkhātaṃ kusumamālaṃ katvā. Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇanti
accantavisuddhaṃ vimuttisetacchattaṃ sabbākusalātapanivāraṇaṃ datvā. Māpayitvābhayaṃ
pupphanti abhayapuragāminaṃ aṭṭhaṅgikamaggaṃ pupphaṃ katvāti attho.
     Kassapo kira bhagavā kāsiraṭṭhe setabyanagare setabyuyyāne parinibbāyi.
Dhātuyo kirassa na vikiriṃsu. Sakalajambudīpavāsino manussā sannipatitvā ekekaṃ
suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthaṃ 1- ekekaṃ aḍḍhakoṭiagghanakaṃ
abbhantarapūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karonto
yojanubbedhaṃ thūpamakaṃsu.
                    Kassapopi bhagavā katakicco
                    sabbasattahitameva karonto
                    kāsirājanagare migadāye
                    lokanandakaro nivasīti.
Sesagāthāsu sabbattha pākaṭamevāti.
                   Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya
                      kassapabuddhavaṃsavaṇṇanā niṭṭhitā.
     Ettāvatā catuvīsatiyā buddhānaṃ buddhavaṃsavaṇṇanā sabbākārena niṭṭhitā.
                         --------------
@Footnote: 1 Sī. bahiracanatthaṃ



The Pali Atthakatha in Roman Character Volume 51 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=51&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=8580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=8580&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]