ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 428.

Ñātisamāgamo ahosi. Sabbe ekaggacittā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ
vassi. Taṅkhaṇe udakaṃ heṭṭhā viravantaṃ gacchati. Temetukāmova temeti, atemitukāmassa
sarīre ekabindumattampi na patati. Taṃ disvā 1- sabbe acchariyabbhutacittajātā
hutvā "aho acchariyaṃ, aho acchariyan"ti 2- kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā
"na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassi, atītepi vassī"ti imissā
aṭṭhuppattiyā vessantarajātakaṃ 3- kathesi. Sā dhammadesanā sātthikā jātā. Tato
bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.
                   Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya
                      gotamabuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito pañcavīsatimo buddhavaṃso.
                         ---------------
                         28. Buddhapakiṇṇakakathā
     [1-18] "aparimeyyito kappe caturo āsuṃ vināyakā"tiādikā
aṭṭhārasagāthā 4- saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu
sabbattha pākaṭamevāti.
                            Vemattakathā
     imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ pañcavīsatiyā buddhānaṃ
aṭṭha vemattāni veditabbā. Katamāni aṭṭha? āyuvemattaṃ pamāṇavemattaṃ kulavemattaṃ
padhānavemattaṃ rasmivemattaṃ yānavemattaṃ bodhivemattaṃ 5- pallaṅkavemattanti.
@Footnote: 1 Sī.yaṃ disvā        2 cha.Ma. aho abbhutanti
@3 khu.jā. 28/1045 ādi/365 (syā)
@4 etarahi pana sabbesuyeva marammasīhaḷapotthathakesu vīsati gāthāyo dissanti
@5 Sī.,i. bodhirukkhavemattaṃ



The Pali Atthakatha in Roman Character Volume 51 Page 428. http://84000.org/tipitaka/read/attha_page.php?book=51&page=428&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=9465&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=9465&pagebreak=1#p428


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]