ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 123.

Dhātīnaṃ hatthagatassa puna aggahetukāmatā, aṭṭhavassikakāle hadayamaṃsādikassa
attano sarīrāvayavassa dātukāmatāti evamādikā sattakkhattuṃ
mahāpaṭhavikampanādianekacchariyapātubhāvahetubhūtā idha mahāpurisassa guṇānubhāvā
vibhāvetabbā. Tenetaṃ vuccati:-
             "evaṃ acchariyā hete     abbhutā ca mahesino .pe.
             Tesu cittappasādopi       dukkhato parimocaye
             pagevānukiriyā tesaṃ       dhammassa anudhammato"ti.
                     Vessantaracariyāvaṇṇanā niṭṭhitā.
                        ----------------
                       10. Sasapaṇḍitacariyāvaṇṇanā
       [125] Punāparaṃ yadā homi        sasako pavanacāriko
             tiṇapaṇṇasākaphalabhakkho       paraheṭhanavivajjito.
       [126] Makkaṭo ca siṅgālo ca     suttapoto cahaṃ tadā
             vasāma ekasamaggā        sāyaṃ pāto ca dissare.
       [127] Ahante anusāsāmi        kiriye kalyāṇapāpake
             pāpāni parivajjetha        kalyāṇe abhinivissathāti. 1-
     #[125-6]  Dasame yadā homi, sasakoti ahaṃ sāriputta bodhipariyesanaṃ caramāno
yadā sasapaṇḍito homi. Bodhisattā hi kammavasippattāpi tādisānaṃ tiracchānānaṃ
anuggahaṇatthaṃ tiracchānayoniyaṃ nibbattanti. Pavanacārikoti mahāvanacārī. Dabbāditiṇāni
rukkhagacchesu paṇṇāni yaṃ kiñci sākaṃ rukkhato patitaphalāni ca bhakkho etassāti
tiṇapaṇṇasākaphalabhakkho.
@Footnote: 1 khu.cariyā. 33/125-27/597



The Pali Atthakatha in Roman Character Volume 52 Page 123. http://84000.org/tipitaka/read/attha_page.php?book=52&page=123&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=2695&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=2695&pagebreak=1#p123


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]