ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 132.

Ete dānaparikkhārā, ete dānassa pāramīti ye ime akittijātakādīsu 1-
anekākāravokārā mayā pavattitā deyyadhammapariccāgā mama sarīrāvayavaputtadārapariccāgā
paramakoṭikā, kiñcāpi te karuṇūpāyakosallapariggahitattā sabbaññutaññāṇameva
uddissa pavattitattā dānassa paramukkaṃsagamanena dānapāramī eva, tathāpi mama dānassa
paramatthapāramibhūtassa parikkharaṇato 2- santānassa paribhāvanāvasena abhisaṅkharaṇato ete
dānaparikkhārā nāma. Yassa panete parikkhārā, taṃ dassetuṃ "jīvitaṃ yācake datvā, imaṃ
pārami pūrayin"ti vuttaṃ. Ettha hi ṭhapetvā sasapaṇḍitacariyaṃ sesāsu navasu cariyāsu
yathārahaṃ dānapāramidānaupapāramiyo veditabbā, sasapaṇḍitacariye 3- pana dānaparamatthapāramī.
Tena vuttaṃ:-
             "bhikkhāya upagataṃ disvā     sakattānaṃ pariccajiṃ
             dānena me samo natthi     esā me dānapāramī"ti. 4-
      Kiñcāpi hi mahāpurisassa yathāvutte akittibrāhmaṇādikāle aññasmiṃ ca
mahājanakamahāsutasomādikāle dānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi, tathāpi
ekanteneva sasapaṇḍitakāle dānapāramiyā paramatthapāramibhāvo vibhāvetabboti.
                  Iti paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya
              dasavidhacariyāsaṅgahassa visesato dānapāramivibhāvanassa
                    paṭhamavaggassa atthavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 khu.jā. 27/83-103/280-82  2 Sī. parikkhāraguṇato  3 khu.cariyā. 33/125-43/597-99
@4 khu.cariyā. 33/599



The Pali Atthakatha in Roman Character Volume 52 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=52&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=2889&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=2889&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]