ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 139.

Bandhituṃ āgatapurisānaṃ samatthopi samāno santāsanamattenapi 1- tesaṃ pīḷanā bhavissati,
mayhañca sīlassa khaṇḍādibhāvoti tathā akatvā sudantena opavayho viya sukheneva
gahaṇūpagamanaṃ, mātaraṃ vinā na kiñci ajjhoharissāmīti sattāhampi anāhāratā,
imināpāhaṃ bandhāpitoti cittaṃ anuppādetvā rājānaṃ mettāya pharaṇaṃ, tassa ca
nānānayehi dhammadesanāti evamādayo idha mahāpurisassa guṇānubhāvā vibhāvetabbā 2-
tena vuttaṃ:-
             "evaṃ acchariyā ete     abbhutā ca mahesino
                              .pe.
             Pagevānukiriyā tesaṃ       dhammassa anudhammato"ti
                     mātuposakacariyāvaṇṇanā niṭṭhitā.
                        -----------------
                       2.  Bhūridattacariyāvaṇṇanā
        [11] "punāparaṃ yadā homi       bhūridatto mahiddhiko
             virūpakkhena mahāraññā      devalokamagacchahan"ti. 3-
     #[11]  Dutiye bhūridattoti bhūrisamadatto. Dattoti hi tadā bodhisattassa
mātāpitūhi kataṃ nāmaṃ, yasmā paneso nāgabhavane virūpakkhamahārājabhavane tāvatiṃsabhavane ca
uppanne pañhe sammadeva vinicchināti, ekadivasañca virūpakkhamahārāje nāgaparisāya
saddhiṃ tidasapuraṃ gantvā sakkaṃ parivāretvā nisinne devānamantare pañho samuṭṭhāsi.
Taṃ koci kathetuṃ nāsakkhi. Sakkena pana anuññāto pallaṅkavaragato hutvā mahāsattova
kathesi. Atha naṃ devarājā dibbagandhapupphehi pūjetvā "datta tvaṃ paṭhavisamāya vipulāya
@Footnote: 1 Sī. santāpanamattenāpi  2 Sī. veditabbā  3 khu.cariyā. 33/11/601



The Pali Atthakatha in Roman Character Volume 52 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=52&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=3038&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=3038&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]