ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 156.

Añjaliṃ katvā "ehi mahārāja, mayhaṃ nivesanaṃ passituṃ āgacchāhī"ti yāci. Tenāha
bhagavā:-
           "mutto campeyyako nāgo   rājānaṃ etadabravi
           namo te kāsirājatthu       namo me kāsivaḍḍhana
           añjaliṃ te paggaṇhāmi       passeyyaṃ me nivesanan"ti. 1-
      Atha rājā tassa nāgabhavanagamanaṃ anujāni. Mahāsatto taṃ saparisaṃ gahetvā
nāgabhavanaṃ netvā attano issariyasampattiṃ dassetvā katipāhaṃ tattha vasāpetvā bheriṃ
carāpesi "sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhatū"ti. Rañño
ca anekehi sakaṭasatehi dhanaṃ pesesi. "mahārāja raññā nāma dānaṃ dātabbaṃ, sīlaṃ
rakkhitabbaṃ, dhammikā rakkhāvaraṇagutti sabbattha saṃvidahitabbā"ti dasahi rājadhammakathāhi
ovaditvā vissajjesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva
gato. Tato paṭṭhāya kira jambudīpatale hiraññasuvaṇṇaṃ jātaṃ. Mahāsatto sīlāni rakkhitvā
anvaddhamāsaṃ uposathakammaṃ katvā sapariso saggapuraṃ pūresi. Tadā ahituṇḍiko
devadatto ahosi, sumanā rāhulamātā, uggaseno sāriputtatthero, campeyyako
nāgarājā lokanātho.
      Tassa idhāpi yathārahaṃ sesapāramiyo niddhāretabbā. Idha bodhisattassa
acchariyānubhāvā heṭṭhā vuttanayā evāti.
                    Campeyyanāgacariyāvaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 khu.jā. 27/253/359



The Pali Atthakatha in Roman Character Volume 52 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=52&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=3427&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=3427&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]