ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 165.

Upagate hitacittataṃ mettacittataṃ upaṭṭhapetvā diṭṭhadhammikasamparāyikehi
samanusāsananti evamādayo idha mahāpurisassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati
"evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti.
                         Cūḷabodhicariyāvaṇṇanā
                           -----------
                     5.  mahiṃsarājacariyāvaṇṇanā 1-
        [37] Punāparaṃ yadā homi       mahiṃso 2- pavanacārako
             pavaḍḍhakāyo balavā       mahanto bhīmadassano.
        [38] Pabbhāre giridugge ca     rukkhamūle dakāsaye
             hotettha ṭhānaṃ mahiṃsānaṃ    koci koci tahiṃ tahiṃ.
        [39] Vicaranto brahāraññe     ṭhānaṃ addasa bhaddakaṃ
             taṃ ṭhānaṃ upagantvāna      tiṭṭhāmi ca sayāmi cāti. 3-
     #[37]  Pañcame mahiṃso pavanacārakoti mahāvanacārī vanamahiṃso yadā homīti
yojanā. Pavaḍḍhakāyoti vayasampattiyā 4- aṅgapaccaṅgānañca thūlabhāvena abhivaḍḍhakāyo.
Balavāti mahābalo thāmasampanno. Mahantoti vipulasarīro. Hatthikalabhappamāṇo 5- kira
tadā bodhisattassa kāyo hoti. Bhīmadassanoti mahāsarīratāya varamahiṃsajātitāya ca sīlaṃ
ajānantānaṃ bhayaṃ jananato bhayānakadassano.
     #[38]  Pabbhāreti olambakasilākucchiyaṃ. Dakāsayeti jalāsayasamīpe. Hotettha
ṭhānanti ettha mahāvane yo koci padeso vanamahiṃsānaṃ tiṭṭhanaṭṭhānaṃ hoti. Tahiṃ tahinti
tattha tattha.
@Footnote: 1 ka. mahisarāja...  2 ka. mahiso  3 khu.cariyā. 33/38-9/604
@4 Sī. vayappattiyā  5 Sī. hatthikkhandhappamāṇo



The Pali Atthakatha in Roman Character Volume 52 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=52&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=3629&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=3629&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]