ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 168.

      Ayaṃ pana aññepi maṃ viya maññamāno evaṃ anācāraṃ karissati, tato yesaṃ
caṇḍamahiṃsānaṃ evaṃ karissati, te eva etaṃ vadhissanti, sā etassa aññehi māraṇā
mayhaṃ dukkhato ca pāṇātipātato ca mutti bhavissatīti āha. Tena vuttaṃ:-
        [46] "mamevāyaṃ maññamāno     aññepevaṃ karissati
             teva tassa vadhissanti      sā me mutti bhavissatī"ti.
     #[46]  Tattha mamevāyanti maṃ viya ayaṃ. Aññepīti aññesampi. Sesaṃ vuttatthameva.
      [47]  Hīnamajjhimaukkaṭṭheti hīne ca majjhime ca ukkaṭṭhe ca nimittabhūte.
Sahanto avamānitanti vibhāgaṃ akatvā tehi pavattitaṃ avamānaṃ paribhavaṃ sahanto khamanto.
Evaṃ labhati sappaññoti evaṃ hīnādīsu vibhāgaṃ akatvā khantimettānuddayaṃ
upaṭṭhapetvā tadaparādhaṃ sahanto sīlādipāramiyo brūhetvā manasā yathāpatthitaṃ
yathicchitaṃ sabbaññutaññāṇaṃ labhati paṭivijjhati, tassa taṃ na dūreti.
      Evaṃ mahāsatto attano ajjhāsayaṃ pakāsento devatāya dhammaṃ desesi. So
katipāhaccayena aññattha gato. Añño caṇḍamahiṃso nivāsaphāsutāya taṃ ṭhānaṃ gantvā
aṭṭhāsi. Duṭṭhamakkaṭo "so eva ayan"ti saññāya tassa piṭṭhiṃ abhiruhitvā tatheva
anācāraṃ akāsi. Atha naṃ so vidhunanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā
pādehi madditvā sañcuṇṇesi. Tadā sīlavā mahiṃsarājā lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā
hatthināgabhūridattacampeyyanāgarājacariyāsu viya idha mahāsattassa guṇānubhāvā
veditabbā.
                     Mahiṃsarājacariyāvaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 52 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=52&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=3698&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=3698&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]