ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 177.

Migagaṇaparivuto vāsaṃ kappesi. Rājāpi mahāsattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ
datvā dānādīni puññāni katvā sugatiparāyano ahosi. Tadā seṭṭhiputto devadatto
ahosi, rājā ānando, rurumigarājā lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā
idhāpi pavivekārāmatāya janasaṃsaggaṃ anicchato yūthaṃ pahāya ekakavihāro, aḍḍharattasamaye
nadiyā vuyhamānassa karuṇaṃ paridevantassa purisassa aṭṭassaraṃ sutvā sayitaṭṭhānato
vuṭṭhāya nadītīraṃ gantvā mahāgaṅgāya mahati udakoghe vattamāne attano jīvitaṃ
pariccajitvā otaritvā sotaṃ pacchinditvā taṃ purisaṃ attano piṭṭhiyaṃ āropetvā
tīraṃ pāpetvā samassāsetvā phalāphalādīni datvā parissamavinodanaṃ, puna taṃ attano
piṭṭhiṃ āropetvā araññato nīharitvā mahāmagge otāraṇaṃ, saraṃ sannayhitvā
vijjhissāmīti abhimukhe ṭhitassa rañño nibbhayena hutvā paṭimukhameva gantvā paṭhamataraṃ
manussabhāsāya ālapitvā madhurapaṭisanthārakaraṇaṃ, mittadubbhī pāpapurisaṃ hantukāmaṃ
rājānaṃ dhammakathaṃ katvā punapi attano jīvitaṃ pariccajitvā maraṇato pamocanaṃ, tassa ca
rañño yathāpaṭiññaṃ dhanadāpanaṃ, raññā attano vare dīyamāne tena sabbasattānaṃ abhayadāpanaṃ,
rājānañca deviñca pamukhaṃ katvā mahājanassa dhammaṃ desetvā dānādīsu puññesu tesaṃ
patiṭṭhāpanaṃ, laddhābhayānaṃ migānaṃ ovādaṃ datvā manussānaṃ sassakhādanato nivāraṇaṃ,
paṇṇasaññāya ca tassa yāvajjakālā thāvarakaraṇanti evamādayo mahāsattassa guṇānubhāvā
vibhāvetabbāti.
                     Rurumigarājacariyāvaṇṇanā niṭṭhitā.
                           -----------
                       7.  Mātaṅgacariyāvaṇṇanā
        [60] Punāparaṃ yadā homi       jaṭilo uggatāpano
             mātaṅgo nāma nāmena    sīlavā susamāhitoti.



The Pali Atthakatha in Roman Character Volume 52 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=52&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=3901&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=3901&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]