ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 193.

Bhijji. Mahāsatto pana tasmiṃ nipatitvā avīcimhi nibbatte rathadhure yathāṭhitova
saparijano mahatā devānubhāvena gamanamaggeneva gantvā attano bhavanaṃ pāvisi.
Tenāha bhagavā:-
                  "khantībalo yuddhabalaṃ vijetvā
                  hantvā adhammaṃ nihanitvā bhūmyā
                  pāyāsi vitto abhiruyha sandanaṃ
                  maggeneva atibalo saccanikkamo"ti. 1-
      Tadā adhammo devadatto ahosi, tassa parisā devadattaparisā, dhammo
lokanātho, tassa parisā buddhaparisā.
      Idhāpi heṭṭhā vuttanayeneva sesapāramiyo yathārahaṃ niddhāretabbā. Tathā idhāpi
dibbehi āyuvaṇṇayasasukhaādhipateyyehi dibbeheva uḷārehi kāmaguṇehi samappitassa
samaṅgībhūtassa anekasahassasaṅkhāhi accharāhi sabbakālaṃ paricāriyamānassa mahati
pamādaṭṭhāne ṭhitassa sato īsakampi pamādaṃ anāpajjitvā "lokatthacariyaṃ matthakaṃ
pāpessāmī"ti māse māse puṇṇamiyaṃ dhammaṃ dīpento saparijano manussapathe vicaritvā
mahākaruṇāya sabbasatte adhammato vivecetvā dhamme niyojanaṃ, adhammena samāgatopi
tena kataṃ anācāraṃ agaṇetvā tattha cittaṃ akopetvā khantimettānuddayameva
paccupaṭṭhapetvā akhaṇḍaṃ suvisuddhañca katvā attano sīlassa rakkhananti evamādayo
mahāsattassa guṇānubhāvā vibhāvetabbāti.
                    Dhammadevaputtacariyāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.jā. 27/34/242



The Pali Atthakatha in Roman Character Volume 52 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=52&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4272&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=4272&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]