ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 202.

Tadā mātāpitaro mahārājakulāni ahesuṃ, tāpaso sāriputto, porisādo
aṅgulimālo, kaniṭṭhā uppalavaṇṇā, aggamahesī rāhulamātā, alīnasattukumāro
lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā
pitarā nivāriyamāno attano jīvitaṃ pariccajitvā pitu jīvitarakkhaṇatthaṃ "porisādassa
santikaṃ gamissāmī"ti nicchayo, tassa ca santāsapariharaṇatthaṃ nihitasatthassa gamanaṃ,
"attano sīlakhaṇḍanaṃ mā hotū"ti tena piyavācāya samudācāro, tena ca nānānayehi
pariggaṇhiyamānassa maraṇasantāsābhāvo, pitu atthe mayhaṃ sarīraṃ saphalaṃ karissāmīti
haṭṭhatuṭṭhabhāvo, sakkenāpi pariggaṇhituṃ asakkuṇeyyassa sasajātiyampi pariccāgatthaṃ
attano jīvitanirapekkhabhāvassa jānanaṃ, tena samāgamepi ossaṭṭhepi cittassa
vikārābhāvo, tassa ca manussabhāvamahāpitubhāvānaṃ aviparītato jānanaṃ, ñātamatte
ca taṃ kulasantake rajje patiṭṭhāpetukāmatā, dhammadesanāya saṃvejetvā sīlesu
patiṭṭhāpananti evamādayo idha bodhisattassa guṇānubhāvā vibhāvetabbāti.
                      Jayadisacariyāvaṇṇanā niṭṭhitā.
                         --------------
                       10. Saṅkhapālacariyāvaṇṇanā
      [85] Punāparaṃ yadā homi        saṅkhapālo mahiddhiko
           dāṭhāvudho ghoraviso       dvijivho uragābhibhū.
      [86] Catuppathe mahāmagge       nānājanasamākule
           caturo aṅge adhiṭṭhāya     tattha vāsaṃ akappayiṃ.



The Pali Atthakatha in Roman Character Volume 52 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=52&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4469&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=4469&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]