ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 226.

     Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ
vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ.
     [23] Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ "na me
dessan"ti osānagāthamāha. Tassattho vuttanayova.
     Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena
devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago
ahosi. Tadā kuhako devadatto ahosi, mātā mahāmāyā, 1- mahārakkhitatāpaso
sāriputtatthero, somanassakumāro lokanātho.
     Tattha yudhañjayacariyāyaṃ 2- vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi
nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva
rājakiccesu samatthatā. Tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ tena payuttena
raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi
tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca
paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato
rajjissariyato ca saṃvegmāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ 3-
kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ pabbajitvā
pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti
evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.
                     Somanassacariyāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma. mātāpitaro rājakulāni ahesuṃ  2 khu.cariyā. 33/1-6/611-2  3 Sī. rājissariyaṃ



The Pali Atthakatha in Roman Character Volume 52 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=52&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=4990&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]