ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 232.

     Tassa sesapāraminiddhāraṇā ānubhāvavibhāvanā ca heṭṭhā vuttanayeneva
veditabbāti.
                      Ayogharacariyāvaṇṇanā niṭṭhitā.
                           ----------
                        4. Bhisacariyāvaṇṇanā 1-
       [34] Punāparaṃ yadā homi        kāsīnaṃ puravaruttame
            bhaginī ca bhātaro satta      nibbattā sotthiye 2- kuleti.
    #[34] Catutthe yadā homi, kāsīnaṃ puravaruttameti "kāsī"ti bahuvacanavasena
laddhavohārassa raṭṭhassa nagaravare bārāṇasiyaṃ yasmiṃ kāle jātasaṃvaḍḍho hutvā
vasāmīti attho. Bhaginī ca bhātaro satta, nibbattā sotthiye kuleti upakañcanādayo
cha ahañcāti bhātaro satta sabbakaniṭṭhā kañcanadevī nāma bhaginī cāti sabbe mayaṃ
aṭṭha janā mantajjhenaniratatāya sotthiye uditodite mahati brāhmaṇakule tadā
nibbattā jātāti attho.
     [35] Bodhisatto hi tadā bārāṇasiyaṃ asītikoṭivibhavassa brāhmaṇamahāsālassa
putto hutvā nibbatti, tassa "kañcanakumāro"ti nāmaṃ kariṃsu. Athassa padasā
vicaraṇakāle aparo putto vijāyi, "upakañcanakumāro"tissa nāmaṃ kariṃsu. Tato
paṭṭhāya mahāsattaṃ "mahākañcanakumāro"ti samudācaranti. Evaṃ paṭipāṭiyā satta
puttā ahesuṃ. Sabbakaniṭṭhā pana ekā dhītā, tassā "kañcanadevī"ti nāmaṃ kariṃsu.
Mahāsatto vayappatto takkasilaṃ gantvā sabbasippāni uggahetvā paccāgañchi.
     Atha naṃ mātāpitaro gharāvāsena bandhitukāmā "attano samānajātikulato te
dārikaṃ ānessāmā"ti vadiṃsu. So "amma tāta na mayhaṃ gharāvāsena attho, mayhañhi
sabbo lokasannivāso āditto viya sappaṭibhayo, bandhanāgāraṃ viya palibuddhanaṃ,
@Footnote: 1 Sī. mahākañcanacariyā  2 cha.Ma. sottiye, evamuparipi



The Pali Atthakatha in Roman Character Volume 52 Page 232. http://84000.org/tipitaka/read/attha_page.php?book=52&page=232&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=5123&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5123&pagebreak=1#p232


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]