ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 243.

Pādacchāyā ajja mama khalitassa aparādhassa patiṭṭhā hotu. Suvāsitanti āyasmantānaṃ
isīnaṃ ekarattimpi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃ kāraṇā? yaṃ vāsavaṃ bhūtapatiṃ
addasāma. Sace hi mayaṃ nagare avasimhā, na imaṃ addasāma. Bhontoti bhavanto. Sabbepi
sumanā bhavantu tussantu, sakkassa devarañño khamantu, kiṃ kāraṇā? yaṃ brāhmaṇo
paccupādī 1- bhisāni yasmā tumhākaṃ ācariyo bhisāni alabhīti. Sakko isigaṇaṃ
vanditvā devalokaṃ gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago
ahosi, tadā upakañcanādayo cha bhātaro sāriputtamoggallānamahākassapaanuruddhapuṇṇa-
ānandattherā, bhaginī uppalavaṇṇā, dāsī khujjuttarā, dāso citto gahapati,
rukkhadevatā sātāgiro, vāraṇo pālileyyanāgo, vānaro madhuvāsiṭṭho, sakko
kāḷudāyī, mahākañcanatāpaso lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva dasa pāramiyo niddhāretabbā. Tathā
accantameva kāmesu anapekkhatādayo guṇānubhāvā vibhāvetabbāti.
                       Bhisacariyāvaṇṇanā niṭṭhitā.
                           -----------
                    5. Soṇanandapaṇḍitacariyāvaṇṇanā 2-
       [42] Punāparaṃ yadā homi        nagare brahmavaḍḍhane
            tattha kulavare seṭṭhe      mahāsāle ajāyahanti. 3-
     #[42]  Pañcame nagare brahmavaḍḍhaneti brahmavaḍḍhananāmake nagare. Kulavareti
aggakule. Seṭṭheti pāsaṃsatame. Mahāsāleti mahāsāre. Ajāyahanti ajāyiṃ ahaṃ. Idaṃ
vuttaṃ hoti:- tasmiṃ kāle "brahmavaḍḍhanan"ti laddhanāme bārāṇasinagare yadā homi
bhavāmi paṭivasāmi, tadā abhijātasampattiyā uditoditabhāvena agge vijjāvatasampattiyā
seṭṭhe asītikoṭivibhavatāya mahāsāle brāhmaṇakule ahaṃ uppajjinti.
@Footnote: 1 cha.Ma. paccapādī  2 cha.Ma. soṇapaṇḍita...  3 ajāyihaṃ, khu.cariyā. 33/42/616



The Pali Atthakatha in Roman Character Volume 52 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=52&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=5372&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5372&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]