ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 264.

Karonti. Yo kāmādivitakkaṃ vitakketi, tassa cittaṃ ñatvā mahāsatto tattha gantvā
ākāse nisīditvā dhammaṃ deseti.
     So dhammassavanasappāyaṃ labhitvā samāpattiyo abhiññāyo ca nibbatteti. Evaṃ
aparopi aparopīti sabbepi jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ. Tiracchānagatāpi
mahāsatte isigaṇepi cittaṃ pasādetvā chasu kāmasaggesu nibbattiṃsu. Mahāsattassa
brahmacariyaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tadā chatte adhivatthā devatā uppalavaṇṇā
ahosi, sārathi sāriputtatthero, mātāpitaro mahārājakulāni, parisā buddhaparisā,
temiyapaṇḍito lokanātho.
     Tassa adhiṭṭhānapāramī idha matthakaṃ pattā, sesapāramiyopi yathārahaṃ
niddhāretabbā. Tathā māsajātakālato paṭṭhāya nirayabhayaṃ pāpabhīrutā rajjajigucchā
nekkhammanimittaṃ mūgādibhāvādhiṭṭhānaṃ tattha ca virodhippaccayasamodhānepi niccalabhāvoti
evamādayo guṇānubhāvā vibhāvetabbāti.
                      Temiyacariyāvaṇṇanā niṭṭhitā.
                        Adhiṭṭhānapāramī niṭṭhitā.
                          ------------
                        7. Kapirājacariyāvaṇṇanā
     [67] Sattame yadā ahaṃ kapi āsinti yasmiṃ kāle ahaṃ kapiyoniyaṃ
nibbattitvā vuddhimanvāya nāgabalo thāmasampanno assapotakappamāṇo mahāsarīro
kapi homi. Nadīkūle darīsayeti ekissā nadiyā tīre ekasmiṃ darībhāge yadā
vāsaṃ kappemīti attho.
     Tadā kira bodhisatto yūthapariharaṇaṃ akatvā ekacaro hutvā vihāsi. Tassā pana
nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno.



The Pali Atthakatha in Roman Character Volume 52 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=52&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=5851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5851&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]