ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 268.

     Tassa idhāpi heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā
udakassa pāsāṇassa ca pamāṇavavatthānena idāni pāsāṇo uccataro khāyatīti
pariggaṇhanavasena pāsāṇassa upari suṃsumārassa nipannabhāvajānanaṃ, pāsāṇena
kathanāpadesena tassatthassa nicchayagamanaṃ, suṃsumārassa upari akkamitvā sahasā
paratīre patiṭṭhānavasena sīghakāritāya tassa mahatā pāpato parimocanaṃ, attano
jīvitarakkhaṇaṃ, saccavācānurakkhaṇañcāti evamādayo guṇānubhāvā vibhāvetabbāti.
                      Kapirājacariyāvaṇṇanā niṭṭhitā.
                          ------------
                   8. Saccasavhayapaṇḍitacariyāvaṇṇanā 1-
            punāparaṃ yadā homi         tāpaso saccasavhayo
            saccena lokaṃ pālesiṃ       samaggaṃ janamakāsahanti.
     Aṭṭhame tāpaso saccasavhayoti saccasaddena avhātabbo saccanāmako tāpaso
yadā yasmiṃ kāle homi, tadā. Saccena lokaṃ pālesinti attano avisaṃvādibhāvena 2-
sattalokaṃ jambudīpe tattha tattha sattanikāyaṃ pāpato nānāvidhā anatthato ca rakkhiṃ.
Samaggaṃ janamakāsahanti tattha tattha kalahaviggahavivādāpannaṃ mahājanaṃ kalahe ādīnavaṃ
dassetvā sāmaggiyaṃ ānisaṃsakathanena samaggaṃ avivadamānaṃ sammodamānaṃ ahamakāsiṃ.
     Tadā hi mahāsatto bārāṇasiyaṃ aññatarasmiṃ brāhmaṇamahāsālakule nibbatti,
tassa "sacco"ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā disāpāmokkhassa
ācariyassa santike sippaṃ uggaṇhitvā nacirasseva sabbasippānaṃ nipphattiṃ patto
ācariyena anuññāto bārāṇasiṃ paccāgantvā mātāpitaro vanditvā tehi
abhinandiyamāno tesaṃ cittānurakkhaṇatthaṃ katipāhaṃ tesaṃ santike vasi. Atha naṃ mātāpitaro
patirūpena dārena saṃyojetukāmā sabbaṃ vibhavajātaṃ ācikkhitvā gharāvāsena nimantesuṃ.
@Footnote: 1 cha.Ma. saccatāpasacariyāvaṇṇanā  2 Sī. avisaṃvādādibhāvena



The Pali Atthakatha in Roman Character Volume 52 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=52&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=5941&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5941&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]